B 379-3 Viṣṇupratiṣṭhāvidhi
Manuscript culture infobox
Filmed in: B 379/3
Title: Viṣṇupratiṣṭhāvidhi
Dimensions: 21 x 10 cm x 123 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2190
Remarks: I
Reel No. B 379/3
Inventory No. 87755
Title Viṣṇupratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Thyasaphu
State incomplete
Size 21.0 x 10.0 cm
Binding Hole(s)
Folios 123
Lines per Page 18
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2190
Manuscript Features
Excerpts
«Beginning»
mīḍe ||
ṛgvedāya 2 || atriya gotrāya 2 || somadaivatāya 2 || gāyatrīchandase 2 pūrvve ||
sāmavedāya 2 || kāśyapagotrāya namaḥ || rudradaivatāya 2 || jagatīchandase 2 || paścime ||
atharvavedāya namaḥ || vaitānasagotrāya 2 || indradaivatāya 2 || anuṣṭupchandase 2 || uttare ||
yajurvedāya namaḥ || bhāradvājagotrāya 2 || brahmadaivatāya 2 || tṛṣṭupchandase 2 || dakṣiṇe ||
(exp. 3A1–12)
«End»
gāyatrī(!) japet 10 || dhenumudrāṃ darśayet || oṃ agni ṛṣiḥ || agni āśīrvvādaḥ || analatrayaṃ
ekastrasthitaṃ bhāvayet || analaṃ gṛhīṭvā || || oṃ atvagniriṣā || || yathākāryyam uccārya agnisthāpane
sumuhūrttam astu || oṃ mayi gṛhṇāmi agnisthānaṃ || oṃ svasti no mimītetyādi svastivācanaṃ paṭhet
|| oṃ marmmāṇi te indhanena pracchadya oṃ pṛṣṭo divi || abhyukṣaṇaṃ || āsanapūrvvaka
akṣapāṭanaṃ || ṛgvedāya idam āsanaṃ namaḥ || oṃ yajurvvedāya idam āsanaṃ namaḥ ||
sāmavedāya idam āsanaṃ namaḥ || oṃ atharvavedāya idam āsanaṃ namaḥ || vedī āsanaṃ 4 ||
oṃ agni (exp. 111A1–18)
«Sub-colophon»
iti cūlikāsthāpanavidhiḥ || || (exp. 77B1–2)
iti suvarṇakalaśadhvajārohanavidhiḥ samāptaḥ || || ❁ || (exp. 78B14–16)
iti yajñamaṇḍapa dayake vidhiḥ || || ❁ || || (exp. 83B 3–4)
thvate vasundharāvidhiḥ || (exp. 84A1–2)
iti kuṇḍalakṣaṇavidhiḥ || ❁ || (exp. 86A8–9)
Microfilm Details
Reel No. B 379/3
Date of Filming 12-12-1972
Exposures 112
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 04-06-2013
Bibliography